-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
9.10 Padumapupphiyattheraapadāna
Timiravagga
Padumapupphiyattheraapadāna
51.
| 1754 “Pokkharavanaṃ paviṭṭho, |
| Bhañjanto padumānihaṃ; |
| Tatthaddasaṃ phussaṃ buddhaṃ, |
| Bāttiṃsavaralakkhaṇaṃ. |
52.
| 1755 Padumapupphaṃ gahetvāna, |
| ākāse ukkhipiṃ ahaṃ; |
| Pāpakammaṃ saritvāna, |
| pabbajiṃ anagāriyaṃ. |
53.
| 1756 Pabbajitvāna kāyena, |
| manasā saṃvutena ca; |
| Vacīduccaritaṃ hitvā, |
| ājīvaṃ parisodhayiṃ. |
54.
| 1757 Dvenavute ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
55.
| 1758 Padumābhāsanāmā ca, |
| aṭṭhārasa mahīpatī; |
| Aṭṭhārasesu kappesu, |
| aṭṭhatālīsamāsisuṃ. |
56.
| 1759 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (1542) |
1760 Itthaṃ sudaṃ āyasmā padumapupphiyo thero imā gāthāyo abhāsitthāti.
1761 Padumapupphiyattherassāpadānaṃ dasamaṃ.
1762 Timiravaggo navamo.
1763 Tassuddānaṃ
| 1764 Timiranaṅgalīpuppha, |
| nippannañjaliko adho; |
| Dve raṃsisaññī phalado, |
| saddasaññī ca secako; |
| Padmapupphī ca gāthāyo, |
| chappaññāsa pakittitā. |