-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.2 Padasaññakattheraapadāna
Nāgasamālavagga
Padasaññakattheraapadāna
5.
| 1595 “Akkantañca padaṃ disvā, |
| tissassādiccabandhuno; |
| Haṭṭho haṭṭhena cittena, |
| pade cittaṃ pasādayiṃ. |
6.
| 1596 Dvenavute ito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| padasaññāyidaṃ phalaṃ. |
7.
| 1597 Ito sattamake kappe, |
| sumedho nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
8.
| 1598 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1599 Itthaṃ sudaṃ āyasmā padasaññako thero imā gāthāyo abhāsitthāti.
1600 Padasaññakattherassāpadānaṃ dutiyaṃ.