-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
8.1 Nāgasamālattheraapadāna
Nāgasamālavagga
Nāgasamālattheraapadāna
1.
| 1589 “Āpāṭaliṃ ahaṃ pupphaṃ, |
| ujjhitaṃ sumahāpathe; |
| Thūpamhi abhiropesiṃ, |
| sikhino lokabandhuno. |
2.
| 1590 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| thūpapūjāyidaṃ phalaṃ. |
3.
| 1591 Ito pannarase kappe, |
| bhūmiyo nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
4.
| 1592 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1593 Itthaṃ sudaṃ āyasmā nāgasamālo thero imā gāthāyo abhāsitthāti.
1594 Nāgasamālattherassāpadānaṃ paṭhamaṃ.