-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
56.7 Aparauttarattheraapadāna
Yasavagga
Aparauttarattheraapadāna
93.
| 7775 “Nibbute lokanāthamhi, |
| siddhatthe lokanāyake; |
| Mama ñātī samānetvā, |
| dhātupūjaṃ akāsahaṃ. |
94.
| 7776 Catunnavutito kappe, |
| yaṃ dhātumabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| dhātupūjāyidaṃ phalaṃ. |
95.
| 7777 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
96.
| 7778 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
97.
| 7779 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7780 Itthaṃ sudaṃ āyasmā aparauttaratthero imā gāthāyo abhāsitthāti.
7781 Aparassa uttarattherassāpadānaṃ sattamaṃ.