-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
56.6 Uttarattheraapadāna
Yasavagga
Uttarattheraapadāna
55.
| 7735 “Sumedho nāma sambuddho, |
| bāttiṃsavaralakkhaṇo; |
| Vivekakāmo bhagavā, |
| himavantamupāgami. |
56.
| 7736 Ajjhogāhetvā himavantaṃ, |
| aggo kāruṇiko muni; |
| Pallaṅkaṃ ābhujitvāna, |
| nisīdi purisuttamo. |
57.
| 7737 Vijjādharo tadā āsiṃ, |
| antalikkhacaro ahaṃ; |
| Tisūlaṃ sukataṃ gayha, |
| gacchāmi ambare tadā. |
58.
| 7738 Pabbatagge yathā aggi, |
| puṇṇamāyeva candimā; |
| Vanaṃ obhāsate buddho, |
| sālarājāva phullito. |
59.
| 7739 Vanaggā nikkhamitvāna, |
| buddharaṃsībhidhāvare; |
| Naḷaggivaṇṇasaṅkāsā, |
| disvā cittaṃ pasādayiṃ. |
60.
| 7740 Vicinaṃ addasaṃ pupphaṃ, |
| kaṇikāraṃ devagandhikaṃ; |
| Tīṇi pupphāni ādāya, |
| buddhaseṭṭhamapūjayiṃ. |
61.
| 7741 Buddhassa ānubhāvena, |
| tīṇi pupphāni me tadā; |
| Uddhaṃ vaṇṭā adhopattā, |
| chāyaṃ kubbanti satthuno. |
62.
| 7742 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
63.
| 7743 Tattha me sukataṃ byamhaṃ, |
| kaṇikārīti ñāyati; |
| Saṭṭhiyojanamubbedhaṃ, |
| tiṃsayojanavitthataṃ. |
64.
| 7744 Sahassakaṇḍaṃ satabheṇḍu, |
| dhajālu haritāmayaṃ; |
| Satasahassaniyyūhā, |
| byamhe pātubhaviṃsu me. |
65.
| 7745 Soṇṇamayā maṇimayā, |
| lohitaṅkamayāpi ca; |
| Phalikāpi ca pallaṅkā, |
| yenicchakā yadicchakā. |
66.
| 7746 Mahārahañca sayanaṃ, |
| tūlikā vikatīyutaṃ; |
| Uddhalomiñca ekantaṃ, |
| bimbohanasamāyutaṃ. |
67.
| 7747 Bhavanā nikkhamitvāna, |
| caranto devacārikaṃ; |
| Yathā icchāmi gamanaṃ, |
| devasaṅghapurakkhato. |
68.
| 7748 Pupphassa heṭṭhā tiṭṭhāmi, |
| uparicchadanaṃ mama; |
| Samantā yojanasataṃ, |
| kaṇikārehi chāditaṃ. |
69.
| 7749 Saṭṭhituriyasahassāni, |
| sāyapātaṃ upaṭṭhahuṃ; |
| Parivārenti maṃ niccaṃ, |
| rattindivamatanditā. |
70.
| 7750 Tattha naccehi gītehi, |
| tālehi vāditehi ca; |
| Ramāmi khiḍḍā ratiyā, |
| modāmi kāmakāmahaṃ. |
71.
| 7751 Tattha bhutvā pivitvā ca, |
| modāmi tidase tadā; |
| Nārīgaṇehi sahito, |
| modāmi byamhamuttame. |
72.
| 7752 Satānaṃ pañcakkhattuñca, |
| devarajjamakārayiṃ; |
| Satānaṃ tīṇikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
73.
| 7753 Bhave bhave saṃsaranto, |
| mahābhogaṃ labhāmahaṃ; |
| Bhoge me ūnatā natthi, |
| buddhapūjāyidaṃ phalaṃ. |
74.
| 7754 Duve bhave saṃsarāmi, |
| devatte atha mānuse; |
| Aññaṃ gatiṃ na jānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
75.
| 7755 Duve kule pajāyāmi, |
| khattiye cāpi brāhmaṇe; |
| Nīce kule na jānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
76.
| 7756 Hatthiyānaṃ assayānaṃ, |
| sivikaṃ sandamānikaṃ; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
77.
| 7757 Dāsīgaṇaṃ dāsagaṇaṃ, |
| nāriyo samalaṅkatā; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
78.
| 7758 Koseyyakambaliyāni, |
| khomakappāsikāni ca; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
79.
| 7759 Navavatthaṃ navaphalaṃ, |
| navaggarasabhojanaṃ; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
80.
| 7760 Imaṃ khāda imaṃ bhuñja, |
| imamhi sayane saya; |
| Labhāmi sabbamevetaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
81.
| 7761 Sabbattha pūjito homi, |
| yaso accuggato mama; |
| Mahāpakkho sadā homi, |
| abhejjapariso sadā; |
| Ñātīnaṃ uttamo homi, |
| buddhapūjāyidaṃ phalaṃ. |
82.
| 7762 Sītaṃ uṇhaṃ na jānāmi, |
| pariḷāho na vijjati; |
| Atho cetasikaṃ dukkhaṃ, |
| hadaye me na vijjati. |
83.
| 7763 Suvaṇṇavaṇṇo hutvāna, |
| saṃsarāmi bhavābhave; |
| Vevaṇṇiyaṃ na jānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
84.
| 7764 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Sāvatthiyaṃ pure jāto, |
| mahāsālesu aḍḍhake. |
85.
| 7765 Pañca kāmaguṇe hitvā, |
| pabbajiṃ anagāriyaṃ; |
| Jātiyā sattavassohaṃ, |
| arahattamapāpuṇiṃ. |
86.
| 7766 Upasampadāyī buddho, |
| guṇamaññāya cakkhumā; |
| Taruṇo pūjanīyohaṃ, |
| buddhapūjāyidaṃ phalaṃ. |
87.
| 7767 Dibbacakkhuvisuddhaṃ me, |
| samādhikusalo ahaṃ; |
| Abhiññāpāramippatto, |
| buddhapūjāyidaṃ phalaṃ. |
88.
| 7768 Paṭisambhidā anuppatto, |
| iddhipādesu kovido; |
| Dhammesu pāramippatto, |
| buddhapūjāyidaṃ phalaṃ. |
89.
| 7769 Tiṃsakappasahassamhi, |
| yaṃ buddhamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
90.
| 7770 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
91.
| 7771 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
92.
| 7772 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7773 Itthaṃ sudaṃ āyasmā uttaro thero imā gāthāyo abhāsitthāti.
7774 Uttarattherassāpadānaṃ chaṭṭhaṃ.