-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
56.2 Nadīkassapattheraapadāna
Yasavagga
Nadīkassapattheraapadāna
29.
| 7701 “Padumuttarassa bhagavato, |
| Lokajeṭṭhassa tādino; |
| Piṇḍacāraṃ carantassa, |
| Vārato uttamaṃ yasaṃ; |
| Aggaphalaṃ gahetvāna, |
| Adāsiṃ satthuno ahaṃ. |
30.
| 7702 Tena kammena devindo, |
| lokajeṭṭho narāsabho; |
| Sampattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
31.
| 7703 Satasahassito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| aggadānassidaṃ phalaṃ. |
32.
| 7704 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
33.
| 7705 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
34.
| 7706 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7707 Itthaṃ sudaṃ āyasmā nadīkassapo thero imā gāthāyo abhāsitthāti.
7708 Nadīkassapattherassāpadānaṃ dutiyaṃ.