-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
56.1 Yasattheraapadāna
Yasavagga
Yasattheraapadāna
1.
| 7671 “Mahāsamuddaṃ oggayha, |
| bhavanaṃ me sunimmitaṃ; |
| Sunimmitā pokkharaṇī, |
| cakkavākūpakūjitā. |
2.
| 7672 Mandārakehi sañchannā, |
| padumuppalakehi ca; |
| Nadī ca sandate tattha, |
| supatitthā manoramā. |
3.
| 7673 Macchakacchapasañchannā, |
| nānādijasamotthaṭā; |
| Mayūrakoñcābhirudā, |
| kokilādīhi vagguhi. |
4.
| 7674 Pārevatā ravihaṃsā, |
| cakkavākā nadīcarā; |
| Tittirā sālikā cettha, |
| pāvakā jīvaṃjīvakā. |
5.
| 7675 Haṃsākoñcābhinaditā, |
| kosiyā piṅgalā bahū; |
| Sattaratanasampannā, |
| maṇimuttapavāḷikā. |
6.
| 7676 Sabbe soṇṇamayā rukkhā, |
| nānākhandhasameritā; |
| Ujjotenti divārattiṃ, |
| bhavanaṃ sabbakālikaṃ. |
7.
| 7677 Saṭṭhituriyasahassāni, |
| sāyaṃ pāto pavajjare; |
| Soḷasitthisahassāni, |
| parivārenti maṃ sadā. |
8.
| 7678 Abhinikkhamma bhavanā, |
| sumedhaṃ lokanāyakaṃ; |
| Pasannacitto sumano, |
| vandayiṃ taṃ mahāyasaṃ. |
9.
| 7679 Sambuddhaṃ abhivādetvā, |
| sasaṃghaṃ taṃ nimantayiṃ; |
| Adhivāsesi so dhīro, |
| sumedho lokanāyako. |
10.
| 7680 Mama dhammakathaṃ katvā, |
| uyyojesi mahāmuni; |
| Sambuddhaṃ abhivādetvā, |
| bhavanaṃ me upāgamiṃ. |
11.
| 7681 Āmantayiṃ parijanaṃ, |
| sabbe sannipatuṃ tadā; |
| ‘Pubbaṇhasamayaṃ buddho, |
| bhavanaṃ āgamissati. |
12.
| 7682 Lābhā amhaṃ suladdhā no, |
| ye vasāma tavantike; |
| Mayampi buddhaseṭṭhassa, |
| pūjayissāma satthuno’. |
13.
| 7683 Annaṃ pānaṃ paṭṭhapetvā, |
| kālaṃ ārocayiṃ ahaṃ; |
| Vasīsatasahassehi, |
| upesi lokanāyako. |
14.
| 7684 Pañcaṅgikehi turiyehi, |
| paccuggamamakāsahaṃ; |
| Sabbasoṇṇamaye pīṭhe, |
| nisīdi purisuttamo. |
15.
| 7685 Uparicchadanaṃ āsi, |
| sabbasoṇṇamayaṃ tadā; |
| Bījanīyo pavāyanti, |
| bhikkhusaṃghaṃ anuttaraṃ. |
16.
| 7686 Pahūtenannapānena, |
| bhikkhusaṃghaṃ atappayiṃ; |
| Paccekadussayugale, |
| bhikkhusaṃghassadāsahaṃ. |
17.
| 7687 Yaṃ vadeti sumedho so, |
| āhutīnaṃ paṭiggaho; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
18.
| 7688 ‘Yo maṃ annena pānena, |
| sabbe ime ca tappayi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
19.
| 7689 Aṭṭhārase kappasate, |
| devaloke ramissati; |
| Sahassakkhattuṃ rājāyaṃ, |
| cakkavattī bhavissati. |
20.
| 7690 Upagacchati yaṃ yoniṃ, |
| devattaṃ atha mānusaṃ; |
| Sabbasoṇṇamayaṃ tassa, |
| chadanaṃ dhārayissati. |
21.
| 7691 Tiṃsakappasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
22.
| 7692 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
23.
| 7693 Bhikkhusaṃghe nisīditvā, |
| sīhanādaṃ nadissati; |
| Citake chattaṃ dhārenti, |
| heṭṭhā chattamhi ḍayhatha’. |
24.
| 7694 Sāmaññaṃ me anuppattaṃ, |
| kilesā jhāpitā mayā; |
| Maṇḍape rukkhamūle vā, |
| santāso me na vijjati. |
25.
| 7695 Tiṃsakappasahassamhi, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| sabbadānassidaṃ phalaṃ. |
26.
| 7696 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
27.
| 7697 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
28.
| 7698 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
7699 Itthaṃ sudaṃ āyasmā yaso thero imā gāthāyo abhāsitthāti.
7700 Yasattherassāpadānaṃ paṭhamaṃ.