-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
54.2 Vakkalittheraapadāna
Kaccāyanavagga
Vakkalittheraapadāna
28.
| 6977 “Ito satasahassamhi, |
| kappe uppajji nāyako; |
| Anomanāmo amito, |
| nāmena padumuttaro. |
29.
| 6978 Padumākāravadano, |
| padumāmalasucchavī; |
| Lokenānupalittova, |
| toyena padumaṃ yathā. |
30.
| 6979 Vīro padumapattakkho, |
| kanto ca padumaṃ yathā; |
| Padumuttaragandhova, |
| tasmā so padumuttaro. |
31.
| 6980 Lokajeṭṭho ca nimmāno, |
| andhānaṃ nayanūpamo; |
| Santaveso guṇanidhi, |
| karuṇāmatisāgaro. |
32.
| 6981 Sa kadāci mahāvīro, |
| brahmāsurasuraccito; |
| Sadevamanujākiṇṇe, |
| janamajjhe jinuttamo. |
33.
| 6982 Vadanena sugandhena, |
| madhurena rutena ca; |
| Rañjayaṃ parisaṃ sabbaṃ, |
| santhavī sāvakaṃ sakaṃ. |
34.
| 6983 Saddhādhimutto sumati, |
| mama dassanalālaso; |
| Natthi etādiso añño, |
| yathāyaṃ bhikkhu vakkali. |
35.
| 6984 Tadāhaṃ haṃsavatiyaṃ, |
| nagare brāhmaṇatrajo; |
| Hutvā sutvā ca taṃ vākyaṃ, |
| taṃ ṭhānamabhirocayiṃ. |
36.
| 6985 Sasāvakaṃ taṃ vimalaṃ, |
| nimantetvā tathāgataṃ; |
| Sattāhaṃ bhojayitvāna, |
| dussehacchādayiṃ tadā. |
37.
| 6986 Nipacca sirasā tassa, |
| anantaguṇasāgare; |
| Nimuggo pītisampuṇṇo, |
| idaṃ vacanamabraviṃ. |
38.
| 6987 ‘Yo so tayā santhavito, |
| ito sattamake muni; |
| Bhikkhu saddhāvataṃ aggo, |
| tādiso homahaṃ mune’. |
39.
| 6988 Evaṃ vutte, mahāvīro, |
| anāvaraṇadassano; |
| Imaṃ vākyaṃ udīresi, |
| parisāya mahāmuni. |
40.
| 6989 ‘Passathetaṃ māṇavakaṃ, |
| pītamaṭṭhanivāsanaṃ; |
| Hemayaññopacitaṅgaṃ, |
| jananettamanoharaṃ. |
41.
| 6990 Eso anāgataddhāne, |
| gotamassa mahesino; |
| Aggo saddhādhimuttānaṃ, |
| sāvakoyaṃ bhavissati. |
42.
| 6991 Devabhūto manusso vā, |
| sabbasantāpavajjito; |
| Sabbabhogaparibyūḷho, |
| sukhito saṃsarissati. |
43.
| 6992 Satasahassito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
44.
| 6993 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Vakkali nāma nāmena, |
| hessati satthu sāvako’. |
45.
| 6994 Tena kammavisesena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsamagacchahaṃ. |
46.
| 6995 Sabbattha sukhito hutvā, |
| saṃsaranto bhavābhave; |
| Sāvatthiyaṃ pure jāto, |
| kule aññatare ahaṃ. |
47.
| 6996 Nonītasukhumālaṃ maṃ, |
| jātapallavakomalaṃ; |
| Mandaṃ uttānasayanaṃ, |
| pisācībhayatajjitā. |
48.
| 6997 Pādamūle mahesissa, |
| sāyesuṃ dīnamānasā; |
| ‘Imaṃ dadāma te nātha, |
| saraṇaṃ hohi nāyaka’. |
49.
| 6998 Tadā paṭiggahi so maṃ, |
| bhītānaṃ saraṇo muni; |
| Jālinā cakkaṅkitena, |
| mudukomalapāṇinā. |
50.
| 6999 Tadā pabhuti tenāhaṃ, |
| arakkheyyena rakkhito; |
| Sabbaveravinimutto, |
| sukhena parivuddhito. |
51.
| 7000 Sugatena vinā bhūto, |
| ukkaṇṭhāmi muhuttakaṃ; |
| Jātiyā sattavassohaṃ, |
| pabbajiṃ anagāriyaṃ. |
52.
| 7001 Sabbapāramisambhūtaṃ, |
| nīlakkhinayanaṃ varaṃ; |
| Rūpaṃ sabbasubhākiṇṇaṃ, |
| atitto viharāmahaṃ. |
53.
| 7002 Buddharūparatiṃ ñatvā, |
| tadā ovadi maṃ jino; |
| ‘Alaṃ vakkali kiṃ rūpe, |
| ramase bālanandite. |
54.
| 7003 Yo hi passati saddhammaṃ, |
| so maṃ passati paṇḍito; |
| Apassamāno saddhammaṃ, |
| maṃ passampi na passati. |
55.
| 7004 Anantādīnavo kāyo, |
| visarukkhasamūpamo; |
| Āvāso sabbarogānaṃ, |
| puñjo dukkhassa kevalo. |
56.
| 7005 Nibbindiya tato rūpe, |
| khandhānaṃ udayabbayaṃ; |
| Passa upakkilesānaṃ, |
| sukhenantaṃ gamissasi’. |
57.
| 7006 Evaṃ tenānusiṭṭhohaṃ, |
| nāyakena hitesinā; |
| Gijjhakūṭaṃ samāruyha, |
| jhāyāmi girikandare. |
58.
| 7007 Ṭhito pabbatapādamhi, |
| assāsayi mahāmuni; |
| Vakkalīti jino vācaṃ, |
| taṃ sutvā mudito ahaṃ. |
59.
| 7008 Pakkhandiṃ selapabbhāre, |
| anekasataporise; |
| Tadā buddhānubhāvena, |
| sukheneva mahiṃ gato. |
60.
| 7009 Punopi dhammaṃ deseti, |
| khandhānaṃ udayabbayaṃ; |
| Tamahaṃ dhammamaññāya, |
| arahattamapāpuṇiṃ. |
61.
| 7010 Sumahāparisamajjhe, |
| tadā maṃ caraṇantago; |
| Aggaṃ saddhādhimuttānaṃ, |
| paññapesi mahāmati. |
62.
| 7011 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
63.
| 7012 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
64.
| 7013 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
65.
| 7014 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
7015 Itthaṃ sudaṃ āyasmā vakkalitthero imā gāthāyo abhāsitthāti.
7016 Vakkalittherassāpadānaṃ dutiyaṃ.