-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
54.1 Mahākaccāyanattheraapadāna
Kaccāyanavagga
Mahākaccāyanattheraapadāna
1.
| 6948 “Padumuttaro nāma jino, |
| anejo ajitaṃ jayo; |
| Satasahasse kappānaṃ, |
| ito uppajji nāyako. |
2.
| 6949 Vīro kamalapattakkho, |
| sasaṅkavimalānano; |
| Kanakācalasaṅkāso, |
| ravidittisamappabho. |
3.
| 6950 Sattanettamanohārī, |
| varalakkhaṇabhūsito; |
| Sabbavākyapathātīto, |
| manujāmarasakkato. |
4.
| 6951 Sambuddho bodhayaṃ satte, |
| vāgīso madhurassaro; |
| Karuṇānibandhasantāno, |
| parisāsu visārado. |
5.
| 6952 Deseti madhuraṃ dhammaṃ, |
| catusaccūpasaṃhitaṃ; |
| Nimugge mohapaṅkamhi, |
| samuddharati pāṇine. |
6.
| 6953 Tadā ekacaro hutvā, |
| tāpaso himavālayo; |
| Nabhasā mānusaṃ lokaṃ, |
| gacchanto jinamaddasaṃ. |
7.
| 6954 Upecca santikaṃ tassa, |
| assosiṃ dhammadesanaṃ; |
| Vaṇṇayantassa vīrassa, |
| sāvakassa mahāguṇaṃ. |
8.
| 6955 ‘Saṃkhittena mayā vuttaṃ, |
| vitthārena pakāsayaṃ; |
| Parisaṃ mañca toseti, |
| yathā kaccāyano ayaṃ. |
9.
| 6956 Nāhaṃ evamidhekaccaṃ, |
| aññaṃ passāmi sāvakaṃ; |
| Tasmātadagge esaggo, |
| evaṃ dhāretha bhikkhavo’. |
10.
| 6957 Tadāhaṃ vimhito hutvā, |
| sutvā vākyaṃ manoramaṃ; |
| Himavantaṃ gamitvāna, |
| āhitvā pupphasañcayaṃ. |
11.
| 6958 Pūjetvā lokasaraṇaṃ, |
| taṃ ṭhānamabhipatthayiṃ; |
| Tadā mamāsayaṃ ñatvā, |
| byākāsi sa raṇañjaho. |
12.
| 6959 ‘Passathetaṃ isivaraṃ, |
| niddhantakanakattacaṃ; |
| Uddhaggalomaṃ pīṇaṃsaṃ, |
| acalaṃ pañjaliṃ ṭhitaṃ. |
13.
| 6960 Hāsaṃ supuṇṇanayanaṃ, |
| buddhavaṇṇagatāsayaṃ; |
| Dhammajaṃ uggahadayaṃ, |
| amatāsittasannibhaṃ’. |
14.
| 6961 Kaccānassa guṇaṃ sutvā, |
| taṃ ṭhānaṃ patthayaṃ ṭhito; |
| Anāgatamhi addhāne, |
| gotamassa mahāmune. |
15.
| 6962 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Kaccāno nāma nāmena, |
| hessati satthu sāvako. |
16.
| 6963 Bahussuto mahāñāṇī, |
| adhippāyavidū mune; |
| Pāpuṇissati taṃ ṭhānaṃ, |
| yathāyaṃ byākato mayā. |
17.
| 6964 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
18.
| 6965 Duve bhave saṃsarāmi, |
| devatte atha mānuse; |
| Aññaṃ gatiṃ na gacchāmi, |
| buddhapūjāyidaṃ phalaṃ. |
19.
| 6966 Duve kule pajāyāmi, |
| khattiye atha brāhmaṇe; |
| Nīce kule na jāyāmi, |
| buddhapūjāyidaṃ phalaṃ. |
20.
| 6967 Pacchime ca bhave dāni, |
| jāto ujjeniyaṃ pure; |
| Pajjotassa ca caṇḍassa, |
| purohitadijādhino. |
21.
| 6968 Putto tiriṭivacchassa, |
| nipuṇo vedapāragū; |
| Mātā ca candimā nāma, |
| kaccānohaṃ varattaco. |
22.
| 6969 Vīmaṃsanatthaṃ buddhassa, |
| bhūmipālena pesito; |
| Disvā mokkhapuradvāraṃ, |
| nāyakaṃ guṇasañcayaṃ. |
23.
| 6970 Sutvā ca vimalaṃ vākyaṃ, |
| gatipaṅkavisosanaṃ; |
| Pāpuṇiṃ amataṃ santaṃ, |
| sesehi saha sattahi. |
24.
| 6971 Adhippāyavidū jāto, |
| sugatassa mahāmate; |
| Ṭhapito etadagge ca, |
| susamiddhamanoratho. |
25.
| 6972 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
26.
| 6973 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
27.
| 6974 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
6975 Itthaṃ sudaṃ āyasmā mahākaccāyano thero imā gāthāyo abhāsitthāti.
6976 Mahākaccāyanattherassāpadānaṃ paṭhamaṃ.