-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
48.9 Pānadhidāyakattheraapadāna
Naḷamālivagga
Pānadhidāyakattheraapadāna
71.
| 6152 “Anomadassī bhagavā, |
| lokajeṭṭho narāsabho; |
| Divāvihārā nikkhamma, |
| pathamāruhi cakkhumā. |
72.
| 6153 Pānadhiṃ sukataṃ gayha, |
| addhānaṃ paṭipajjahaṃ; |
| Tatthaddasāsiṃ sambuddhaṃ, |
| pattikaṃ cārudassanaṃ. |
73.
| 6154 Sakaṃ cittaṃ pasādetvā, |
| nīharitvāna pānadhiṃ; |
| Pādamūle ṭhapetvāna, |
| idaṃ vacanamabraviṃ. |
74.
| 6155 ‘Abhirūha mahāvīra, |
| sugatinda vināyaka; |
| Ito phalaṃ labhissāmi, |
| so me attho samijjhatu’. |
75.
| 6156 Anomadassī bhagavā, |
| lokajeṭṭho narāsabho; |
| Pānadhiṃ abhirūhitvā, |
| idaṃ vacanamabravi. |
76.
| 6157 ‘Yo pānadhiṃ me adāsi, |
| pasanno sehi pāṇibhi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato’. |
77.
| 6158 Buddhassa giramaññāya, |
| sabbe devā samāgatā; |
| Udaggacittā sumanā, |
| vedajātā katañjalī. |
78.
| 6159 ‘Pānadhīnaṃ padānena, |
| sukhitoyaṃ bhavissati; |
| Pañcapaññāsakkhattuñca, |
| devarajjaṃ karissati. |
79.
| 6160 Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
80.
| 6161 Aparimeyye ito kappe, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
81.
| 6162 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
82.
| 6163 Devaloke manusse vā, |
| nibbattissati puññavā; |
| Devayānapaṭibhāgaṃ, |
| yānaṃ paṭilabhissati’. |
83.
| 6164 Pāsādā sivikā vayhaṃ, |
| hatthino samalaṅkatā; |
| Rathā vājaññasaṃyuttā, |
| sadā pātubhavanti me. |
84.
| 6165 Agārā nikkhamantopi, |
| rathena nikkhamiṃ ahaṃ; |
| Kesesu chijjamānesu, |
| arahattamapāpuṇiṃ. |
85.
| 6166 Lābhā mayhaṃ suladdhaṃ me, |
| vāṇijjaṃ suppayojitaṃ; |
| Datvāna pānadhiṃ ekaṃ, |
| pattomhi acalaṃ padaṃ. |
86.
| 6167 Aparimeyye ito kappe, |
| yaṃ pānadhimadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| pānadhissa idaṃ phalaṃ. |
87.
| 6168 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
88.
| 6169 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
89.
| 6170 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6171 Itthaṃ sudaṃ āyasmā pānadhidāyako thero imā gāthāyo abhāsitthāti.
6172 Pānadhidāyakattherassāpadānaṃ navamaṃ.