-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
48.10 Pulinacaṅkamiyattheraapadāna
Naḷamālivagga
Pulinacaṅkamiyattheraapadāna
90.
| 6173 “Migaluddo pure āsiṃ, |
| araññe kānane ahaṃ; |
| Vātamigaṃ gavesanto, |
| caṅkamaṃ addasaṃ ahaṃ. |
91.
| 6174 Ucchaṅgena pulinaṃ gayha, |
| caṅkame okiriṃ ahaṃ; |
| Pasannacitto sumano, |
| sugatassa sirīmato. |
92.
| 6175 Ekatiṃse ito kappe, |
| pulinaṃ okiriṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| pulinassa idaṃ phalaṃ. |
93.
| 6176 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
94.
| 6177 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
95.
| 6178 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (4938) |
6179 Itthaṃ sudaṃ āyasmā pulinacaṅkamiyo thero imā gāthāyo abhāsitthāti.
6180 Pulinacaṅkamiyattherassāpadānaṃ dasamaṃ.
6181 Naḷamālivaggo aṭṭhacattālīsamo.
6182 Tassuddānaṃ
| 6183 Naḷamālī maṇidado, |
| ukkāsatikabījanī; |
| Kummāso ca kusaṭṭho ca, |
| giripunnāgiyopi ca. |
| 6184 Vallikāro pānadhido, |
| atho pulinacaṅkamo; |
| Gāthāyo pañcanavuti, |
| gaṇitāyo vibhāvibhi. |