-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
48.2 Maṇipūjakattheraapadāna
Naḷamālivagga
Maṇipūjakattheraapadāna
8.
| 6075 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Vivekakāmo sambuddho, |
| gacchate anilañjase. |
9.
| 6076 Avidūre himavantassa, |
| mahājātassaro ahu; |
| Tattha me bhavanaṃ āsi, |
| puññakammena saṃyutaṃ. |
10.
| 6077 Bhavanā abhinikkhamma, |
| addasaṃ lokanāyakaṃ; |
| Indīvaraṃva jalitaṃ, |
| ādittaṃva hutāsanaṃ. |
11.
| 6078 Vicinaṃ naddasaṃ pupphaṃ, |
| pūjayissanti nāyakaṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| avandiṃ satthuno ahaṃ. |
12.
| 6079 Mama sīse maṇiṃ gayha, |
| pūjayiṃ lokanāyakaṃ; |
| Imāya maṇipūjāya, |
| vipāko hotu bhaddako. |
13.
| 6080 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Antalikkhe ṭhito satthā, |
| imaṃ gāthaṃ abhāsatha. |
14.
| 6081 ‘So te ijjhatu saṅkappo, |
| labhassu vipulaṃ sukhaṃ; |
| Imāya maṇipūjāya, |
| anubhohi mahāyasaṃ’. |
15.
| 6082 Idaṃ vatvāna bhagavā, |
| jalajuttamanāmako; |
| Agamāsi buddhaseṭṭho, |
| yattha cittaṃ paṇīhitaṃ. |
16.
| 6083 Saṭṭhikappāni devindo, |
| devarajjamakārayiṃ; |
| Anekasatakkhattuñca, |
| cakkavattī ahosahaṃ. |
17.
| 6084 Pubbakammaṃ sarantassa, |
| devabhūtassa me sato; |
| Maṇi nibbattate mayhaṃ, |
| ālokakaraṇo mamaṃ. |
18.
| 6085 Chaḷasītisahassāni, |
| nāriyo me pariggahā; |
| Vicittavatthābharaṇā, |
| āmukkamaṇikuṇḍalā. |
19.
| 6086 Aḷārapamhā hasulā, |
| susaññā tanumajjhimā; |
| Parivārenti maṃ niccaṃ, |
| maṇipūjāyidaṃ phalaṃ. |
20.
| 6087 Soṇṇamayā maṇimayā, |
| lohitaṅgamayā tathā; |
| Bhaṇḍā me sukatā honti, |
| yadicchasi piḷandhanā. |
21.
| 6088 Kūṭāgārā gahārammā, |
| sayanañca mahārahaṃ; |
| Mama saṅkappamaññāya, |
| nibbattanti yadicchakaṃ. |
22.
| 6089 Lābhā tesaṃ suladdhañca, |
| ye labhanti upassutiṃ; |
| Puññakkhettaṃ manussānaṃ, |
| osadhaṃ sabbapāṇinaṃ. |
23.
| 6090 Mayhampi sukataṃ kammaṃ, |
| yohaṃ adakkhi nāyakaṃ; |
| Vinipātā pamuttomhi, |
| pattomhi acalaṃ padaṃ. |
24.
| 6091 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Divasañceva rattiñca, |
| āloko hoti me sadā. |
25.
| 6092 Tāyeva maṇipūjāya, |
| anubhotvāna sampadā; |
| Ñāṇāloko mayā diṭṭho, |
| pattomhi acalaṃ padaṃ. |
26.
| 6093 Satasahassito kappe, |
| yaṃ maṇiṃ abhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| maṇipūjāyidaṃ phalaṃ. |
27.
| 6094 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
28.
| 6095 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
29.
| 6096 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6097 Itthaṃ sudaṃ āyasmā maṇipūjako thero imā gāthāyo abhāsitthāti.
6098 Maṇipūjakattherassāpadānaṃ dutiyaṃ.