-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
48.1 Naḷamāliyattheraapadāna
Naḷamālivagga
Naḷamāliyattheraapadāna
1.
| 6066 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Āhutīnaṃ paṭiggahaṃ; |
| Vipinaggena gacchantaṃ, |
| Addasaṃ lokanāyakaṃ. |
2.
| 6067 Naḷamālaṃ gahetvāna, |
| nikkhamanto ca tāvade; |
| Tatthaddasāsiṃ sambuddhaṃ, |
| oghatiṇṇamanāsavaṃ. |
3.
| 6068 Pasannacitto sumano, |
| naḷamālamapūjayiṃ; |
| Dakkhiṇeyyaṃ mahāvīraṃ, |
| sabbalokānukampakaṃ. |
4.
| 6069 Ekatiṃse ito kappe, |
| yaṃ mālamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
5.
| 6070 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
6.
| 6071 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
7.
| 6072 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
6073 Itthaṃ sudaṃ āyasmā naḷamāliyo thero imā gāthāyo abhāsitthāti.
6074 Naḷamāliyattherassāpadānaṃ paṭhamaṃ.