-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
47.7 Labujaphaladāyakattheraapadāna
Sālakusumiyavagga
Labujaphaladāyakattheraapadāna
32.
| 6013 “Nagare bandhumatiyā, |
| ārāmiko ahaṃ tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| gacchantaṃ anilañjase. |
33.
| 6014 Labujaṃ phalamādāya, |
| buddhaseṭṭhassadāsahaṃ; |
| Ākāseva ṭhito santo, |
| paṭiggaṇhi mahāyaso. |
34.
| 6015 Vittisañjanano mayhaṃ, |
| diṭṭhadhammasukhāvaho; |
| Phalaṃ buddhassa datvāna, |
| vippasannena cetasā. |
35.
| 6016 Adhigañchiṃ tadā pītiṃ, |
| vipulaṃ sukhamuttamaṃ; |
| Uppajjateva ratanaṃ, |
| nibbattassa tahiṃ tahiṃ. |
36.
| 6017 Ekanavutito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
37.
| 6018 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
38.
| 6019 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
39.
| 6020 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6021 Itthaṃ sudaṃ āyasmā labujaphaladāyako thero imā gāthāyo abhāsitthāti.
6022 Labujaphaladāyakattherassāpadānaṃ sattamaṃ.