-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
47.6 Avaṭaphaliyattheraapadāna
Sālakusumiyavagga
Avaṭaphaliyattheraapadāna
26.
| 6005 “Sataraṃsī nāma bhagavā, |
| sayambhū aparājito; |
| Vivekakāmo sambuddho, |
| gocarāyābhinikkhami. |
27.
| 6006 Phalahattho ahaṃ disvā, |
| upagacchiṃ narāsabhaṃ; |
| Pasannacitto sumano, |
| adāsiṃ avaṭaṃ phalaṃ. |
28.
| 6007 Catunnavutito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
29.
| 6008 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
30.
| 6009 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
31.
| 6010 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
6011 Itthaṃ sudaṃ āyasmā avaṭaphaliyo thero imā gāthāyo abhāsitthāti.
6012 Avaṭaphaliyattherassāpadānaṃ chaṭṭhaṃ.