-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
47.2 Citakapūjakattheraapadāna
Sālakusumiyavagga
Citakapūjakattheraapadāna
6.
| 5977 “Jhāyamānassa bhagavato, |
| sikhino lokabandhuno; |
| Aṭṭha campakapupphāni, |
| citakaṃ abhiropayiṃ. |
7.
| 5978 Ekatiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| citapūjāyidaṃ phalaṃ. |
8.
| 5979 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
9.
| 5980 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
10.
| 5981 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5982 Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.
5983 Citakapūjakattherassāpadānaṃ dutiyaṃ.