-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
47.1 Sālakusumiyattheraapadāna
Sālakusumiyavagga
Sālakusumiyattheraapadāna
1.
| 5970 “Parinibbute bhagavati, |
| jalajuttamanāmake; |
| Āropitamhi citake, |
| sālapupphamapūjayiṃ. |
2.
| 5971 Satasahassito kappe, |
| Yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| Citapūjāyidaṃ phalaṃ. |
3.
| 5972 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
4.
| 5973 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
5.
| 5974 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
5975 Itthaṃ sudaṃ āyasmā sālakusumiyo thero imā gāthāyo abhāsitthāti.
5976 Sālakusumiyattherassāpadānaṃ paṭhamaṃ.