-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
45.2 Koladāyakattheraapadāna
Vibhītakavagga
Koladāyakattheraapadāna
8.
| 5784 “Ajinena nivatthohaṃ, |
| Vākacīradharo tadā; |
| Khāriyā pūrayitvāna, |
| Kolaṃhāsiṃ mamassamaṃ. |
9.
| 5785 Tamhi kāle sikhī buddho, |
| eko adutiyo ahu; |
| Mamassamaṃ upāgacchi, |
| jānanto sabbakālikaṃ. |
10.
| 5786 Sakaṃ cittaṃ pasādetvā, |
| vanditvāna ca subbataṃ; |
| Ubho hatthehi paggayha, |
| kolaṃ buddhassadāsahaṃ. |
11.
| 5787 Ekatiṃse ito kappe, |
| yaṃ phalamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| koladānassidaṃ phalaṃ. |
12.
| 5788 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
13.
| 5789 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
14.
| 5790 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5791 Itthaṃ sudaṃ āyasmā koladāyako thero imā gāthāyo abhāsitthāti.
5792 Koladāyakattherassāpadānaṃ dutiyaṃ.