-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
45.1 Vibhītakamiñjiyattheraapadāna
Vibhītakavagga
Vibhītakamiñjiyattheraapadāna
1.
| 5775 “Kakusandho mahāvīro, |
| sabbadhammāna pāragū; |
| Gaṇamhā vūpakaṭṭho so, |
| agamāsi vanantaraṃ. |
2.
| 5776 Bījamiñjaṃ gahetvāna, |
| latāya āvuṇiṃ ahaṃ; |
| Bhagavā tamhi samaye, |
| jhāyate pabbatantare. |
3.
| 5777 Disvānahaṃ devadevaṃ, |
| vippasannena cetasā; |
| Dakkhiṇeyyassa vīrassa, |
| bījamiñjamadāsahaṃ. |
4.
| 5778 Imasmiṃyeva kappamhi, |
| yaṃ miñjamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bījamiñjassidaṃ phalaṃ. |
5.
| 5779 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
6.
| 5780 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
7.
| 5781 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
5782 Itthaṃ sudaṃ āyasmā vibhītakamiñjiyo thero imā gāthāyo abhāsitthāti.
5783 Vibhītakamiñjiyattherassāpadānaṃ paṭhamaṃ.