-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
43.3 Ekāsanadāyakattheraapadāna
Sakiṃsammajjakavagga
Ekāsanadāyakattheraapadāna
36.
| 5509 “Himavantassāvidūre, |
| gosito nāma pabbato; |
| Assamo sukato mayhaṃ, |
| paṇṇasālā sumāpitā. |
37.
| 5510 Nārado nāma nāmena, |
| kassapo iti maṃ vidū; |
| Suddhimaggaṃ gavesanto, |
| vasāmi gosite tadā. |
38.
| 5511 Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Vivekakāmo sambuddho, |
| agañchi anilañjasā. |
39.
| 5512 Vanagge gacchamānassa, |
| disvā raṃsiṃ mahesino; |
| Kaṭṭhamañcaṃ paññāpetvā, |
| ajinañca apatthariṃ. |
40.
| 5513 Āsanaṃ paññapetvāna, |
| sire katvāna añjaliṃ; |
| Somanassaṃ paveditvā, |
| idaṃ vacanamabraviṃ. |
41.
| 5514 ‘Sallakatto mahāvīra, |
| āturānaṃ tikicchako; |
| Mamaṃ rogaparetassa, |
| tikicchaṃ dehi nāyaka. |
42.
| 5515 Kallatthikā ye passanti, |
| buddhaseṭṭha tuvaṃ mune; |
| Dhuvatthasiddhiṃ papponti, |
| etesaṃ ajaro bhave. |
43.
| 5516 Na me deyyadhammo atthi, |
| pavattaphalabhojihaṃ; |
| Idaṃ me āsanaṃ atthi, |
| nisīda kaṭṭhamañcake’. |
44.
| 5517 Nisīdi tattha bhagavā, |
| asambhītova kesarī; |
| Muhuttaṃ vītināmetvā, |
| idaṃ vacanamabravi. |
45.
| 5518 ‘Vissattho hohi mā bhāyi, |
| laddho jotiraso tayā; |
| Yaṃ tuyhaṃ patthitaṃ sabbaṃ, |
| paripūrissatināgate. |
46.
| 5519 Na moghaṃ taṃ kataṃ tuyhaṃ, |
| puññakkhette anuttare; |
| Sakkā uddharituṃ attā, |
| yassa cittaṃ paṇīhitaṃ. |
47.
| 5520 Imināsanadānena, |
| cetanāpaṇidhīhi ca; |
| Kappasatasahassāni, |
| vinipātaṃ na gacchasi. |
48.
| 5521 Paññāsakkhattuṃ devindo, |
| devarajjaṃ karissasi; |
| Asītikkhattuṃ rājā ca, |
| cakkavattī bhavissasi. |
49.
| 5522 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Sabbattha sukhito hutvā, |
| saṃsāre saṃsarissasi’. |
50.
| 5523 Idaṃ vatvāna sambuddho, |
| jalajuttamanāmako; |
| Nabhaṃ abbhuggamī vīro, |
| haṃsarājāva ambare. |
51.
| 5524 Hatthiyānaṃ assayānaṃ, |
| sarathaṃ sandamānikaṃ; |
| Labhāmi sabbamevetaṃ, |
| ekāsanassidaṃ phalaṃ. |
52.
| 5525 Kānanaṃ pavisitvāpi, |
| yadā icchāmi āsanaṃ; |
| Mama saṅkappamaññāya, |
| pallaṅko upatiṭṭhati. |
53.
| 5526 Vārimajjhagato santo, |
| yadā icchāmi āsanaṃ; |
| Mama saṅkappamaññāya, |
| pallaṅko upatiṭṭhati. |
54.
| 5527 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Pallaṅkasatasahassāni, |
| parivārenti maṃ sadā. |
55.
| 5528 Duve bhave saṃsarāmi, |
| devatte atha mānuse; |
| Duve kule pajāyāmi, |
| khattiye atha brāhmaṇe. |
56.
| 5529 Ekāsanaṃ daditvāna, |
| puññakkhette anuttare; |
| Dhammapallaṅkamādāya, |
| viharāmi anāsavo. |
57.
| 5530 Satasahassito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ekāsanassidaṃ phalaṃ. |
58.
| 5531 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
59.
| 5532 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
60.
| 5533 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5534 Itthaṃ sudaṃ āyasmā ekāsanadāyako thero imā gāthāyo abhāsitthāti.
5535 Ekāsanadāyakattherassāpadānaṃ tatiyaṃ.