-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
43.2 Ekadussadāyakattheraapadāna
Sakiṃsammajjakavagga
Ekadussadāyakattheraapadāna
15.
| 5486 “Nagare haṃsavatiyā, |
| ahosiṃ tiṇahārako; |
| Tiṇahārena jīvāmi, |
| tena posemi dārake. |
16.
| 5487 Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Tamandhakāraṃ nāsetvā, |
| uppajji lokanāyako. |
17.
| 5488 Sake ghare nisīditvā, |
| evaṃ cintesi tāvade; |
| ‘Buddho loke samuppanno, |
| deyyadhammo na vijjati. |
18.
| 5489 Idaṃ me sāṭakaṃ ekaṃ, |
| natthi me koci dāyako; |
| Dukkho nirayasamphasso, |
| ropayissāmi dakkhiṇaṃ’. |
19.
| 5490 Evāhaṃ cintayitvāna, |
| sakaṃ cittaṃ pasādayiṃ; |
| Ekaṃ dussaṃ gahetvāna, |
| buddhaseṭṭhassadāsahaṃ. |
20.
| 5491 Ekaṃ dussaṃ daditvāna, |
| ukkuṭṭhiṃ sampavattayiṃ; |
| ‘Yadi buddho tuvaṃ vīra, |
| tārehi maṃ mahāmuni’. |
21.
| 5492 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Mama dānaṃ pakittento, |
| akā me anumodanaṃ. |
22.
| 5493 ‘Iminā ekadussena, |
| cetanāpaṇidhīhi ca; |
| Kappasatasahassāni, |
| vinipātaṃ na gacchasi. |
23.
| 5494 Chattiṃsakkhattuṃ devindo, |
| devarajjaṃ karissasi; |
| Tettiṃsakkhattuṃ rājā ca, |
| cakkavattī bhavissasi. |
24.
| 5495 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Devaloke manusse vā, |
| saṃsaranto tuvaṃ bhave. |
25.
| 5496 Rūpavā guṇasampanno, |
| anavakkantadehavā; |
| Akkhobhaṃ amitaṃ dussaṃ, |
| labhissasi yadicchakaṃ’. |
26.
| 5497 Idaṃ vatvāna sambuddho, |
| jalajuttamanāmako; |
| Nabhaṃ abbhuggamī vīro, |
| haṃsarājāva ambare. |
27.
| 5498 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Bhoge me ūnatā natthi, |
| ekadussassidaṃ phalaṃ. |
28.
| 5499 Paduddhāre paduddhāre, |
| dussaṃ nibbattate mamaṃ; |
| Heṭṭhā dussamhi tiṭṭhāmi, |
| uparicchadanaṃ mama. |
29.
| 5500 Cakkavāḷaṃ upādāya, |
| sakānanaṃ sapabbataṃ; |
| Icchamāno cahaṃ ajja, |
| dussehacchādayeyya taṃ. |
30.
| 5501 Teneva ekadussena, |
| saṃsaranto bhavābhave; |
| Suvaṇṇavaṇṇo hutvāna, |
| saṃsarāmi bhavābhave. |
31.
| 5502 Vipākaṃ ekadussassa, |
| nājjhagaṃ katthacikkhayaṃ; |
| Ayaṃ me antimā jāti, |
| vipaccati idhāpi me. |
32.
| 5503 Satasahassito kappe, |
| yaṃ dussamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ekadussassidaṃ phalaṃ. |
33.
| 5504 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
34.
| 5505 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
35.
| 5506 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
5507 Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.
5508 Ekadussadāyakattherassāpadānaṃ dutiyaṃ.