-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
41.4 Dhotakattheraapadāna
Metteyyavagga
Dhotakattheraapadāna
72.
| 4924 “Gaṅgā bhāgīrathī nāma, |
| himavantā pabhāvitā; |
| Haṃsavatiyā dvārena, |
| anusandati tāvade. |
Metteyyavagga
Dhotakattheraapadāna
73.
| 4925 Sobhito nāma ārāmo, |
| gaṅgākūle sumāpito; |
| Tattha padumuttaro buddho, |
| vasate lokanāyako. |
Metteyyavagga
Dhotakattheraapadāna
74.
| 4926 Tidasehi yathā indo, |
| manujehi purakkhato; |
| Nisīdi tattha bhagavā, |
| asambhītova kesarī. |
Metteyyavagga
Dhotakattheraapadāna
75.
| 4927 Nagare haṃsavatiyā, |
| vasāmi brāhmaṇo ahaṃ; |
| Chaḷaṅgo nāma nāmena, |
| evaṃnāmo mahāmuni. |
Metteyyavagga
Dhotakattheraapadāna
76.
| 4928 Aṭṭhārasa sissasatā, |
| parivārenti maṃ tadā; |
| Tehi sissehi samito, |
| gaṅgātīraṃ upāgamiṃ. |
Metteyyavagga
Dhotakattheraapadāna
77.
| 4929 Tatthaddasāsiṃ samaṇe, |
| nikkuhe dhotapāpake; |
| Bhāgīrathiṃ tarantehaṃ, |
| evaṃ cintesi tāvade. |
Metteyyavagga
Dhotakattheraapadāna
78.
| 4930 ‘Sāyaṃ pātaṃ tarantāme, |
| buddhaputtā mahāyasā; |
| Vihesayanti attānaṃ, |
| tesaṃ attā vihaññati. |
Metteyyavagga
Dhotakattheraapadāna
79.
| 4931 Sadevakassa lokassa, |
| buddho aggo pavuccati; |
| Natthi me dakkhiṇe kāraṃ, |
| gatimaggavisodhanaṃ. |
Metteyyavagga
Dhotakattheraapadāna
80.
| 4932 Yannūna buddhaseṭṭhassa, |
| setuṃ gaṅgāya kāraye; |
| Kārāpetvā imaṃ kammaṃ, |
| santarāmi imaṃ bhavaṃ’. |
Metteyyavagga
Dhotakattheraapadāna
81.
| 4933 Satasahassaṃ datvāna, |
| setuṃ kārāpayiṃ ahaṃ; |
| Saddahanto kataṃ kāraṃ, |
| vipulaṃ me bhavissati. |
Metteyyavagga
Dhotakattheraapadāna
82.
| 4934 Kārāpetvāna taṃ setuṃ, |
| upesiṃ lokanāyakaṃ; |
| Sirasi añjaliṃ katvā, |
| imaṃ vacanamabraviṃ. |
Metteyyavagga
Dhotakattheraapadāna
83.
| 4935 ‘Satasahassassa vayaṃ, |
| datvā kārāpito mayā; |
| Tavatthāya mahāsetu, |
| paṭiggaṇha mahāmune’. |
Metteyyavagga
Dhotakattheraapadāna
84.
| 4936 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
Metteyyavagga
Dhotakattheraapadāna
85.
| 4937 ‘Yo me setuṃ akāresi, |
| pasanno sehi pāṇibhi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |