-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
41.3 Mettaguttheraapadāna
Metteyyavagga
Mettaguttheraapadāna
45.
| 4895 “Himavantassāvidūre, |
| asoko nāma pabbato; |
| Tatthāsi assamo mayhaṃ, |
| vissakammena māpito. |
46.
| 4896 Sumedho nāma sambuddho, |
| aggo kāruṇiko muni; |
| Nivāsayitvā pubbaṇhe, |
| piṇḍāya me upāgami. |
47.
| 4897 Upāgataṃ mahāvīraṃ, |
| sumedhaṃ lokanāyakaṃ; |
| Paggayha sugatapattaṃ, |
| sappitelaṃ apūrayiṃ. |
48.
| 4898 Datvānahaṃ buddhaseṭṭhe, |
| sumedhe lokanāyake; |
| Añjaliṃ paggahetvāna, |
| bhiyyo hāsaṃ janesahaṃ. |
49.
| 4899 Iminā sappidānena, |
| cetanāpaṇidhīhi ca; |
| Devabhūto manusso vā, |
| labhāmi vipulaṃ sukhaṃ. |
50.
| 4900 Vinipātaṃ vivajjetvā, |
| saṃsarāmi bhavābhave; |
| Tattha cittaṃ paṇidhitvā, |
| labhāmi acalaṃ padaṃ. |
51.
| 4901 ‘Lābhā tuyhaṃ suladdhaṃ te, |
| yaṃ maṃ addakkhi brāhmaṇa; |
| Mama dassanamāgamma, |
| arahattaṃ bhavissati. |
52.
| 4902 Vissattho hohi mā bhāyi, |
| adhigantvā mahāyasaṃ; |
| Mamañhi sappiṃ datvāna, |
| parimokkhasi jātiyā’. |
53.
| 4903 Iminā sappidānena, |
| cetanāpaṇidhīhi ca; |
| Devabhūto manusso vā, |
| labhase vipulaṃ sukhaṃ. |
54.
| 4904 Iminā sappidānena, |
| mettacittavatāya ca; |
| Aṭṭhārase kappasate, |
| devaloke ramissasi. |
55.
| 4905 Aṭṭhatiṃsatikkhattuñca, |
| devarājā bhavissasi; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
56.
| 4906 Ekapaññāsakkhattuñca, |
| cakkavattī bhavissasi; |
| Cāturanto vijitāvī, |
| jambumaṇḍassa issaro. |
57.
| 4907 Mahāsamuddovakkhobho, |
| duddharo pathavī yathā; |
| Evamevaṃ ca te bhogā, |
| appameyyā bhavissare. |
58.
| 4908 Saṭṭhikoṭī hiraññassa, |
| cajitvā pabbajiṃ ahaṃ; |
| Kiṃ kusalaṃ gavesanto, |
| bāvariṃ upasaṅkamiṃ. |
59.
| 4909 Tattha mante adhīyāmi, |
| chaḷaṅgaṃ nāma lakkhaṇaṃ; |
| Tamandhakāraṃ vidhamaṃ, |
| uppajji tvaṃ mahāmuni. |
60.
| 4910 Tava dassanakāmohaṃ, |
| āgatomhi mahāmuni; |
| Tava dhammaṃ suṇitvāna, |
| pattomhi acalaṃ padaṃ. |
61.
| 4911 Tiṃsakappasahassamhi, |
| sappiṃ buddhassadāsahaṃ; |
| Etthantare nābhijāne, |
| sappiṃ viññāpitaṃ mayā. |
62.
| 4912 Mama saṅkappamaññāya, |
| uppajjati yadicchakaṃ; |
| Cittamaññāya nibbattaṃ, |
| sabbe santappayāmahaṃ. |
63.
| 4913 Aho buddhā aho dhammā, |
| aho no satthu sampadā; |
| Thokañhi sappiṃ datvāna, |
| appameyyaṃ labhāmahaṃ. |
64.
| 4914 Mahāsamudde udakaṃ, |
| yāvatā nerupassato; |
| Mama sappiṃ upādāya, |
| kalabhāgaṃ na hessati. |
65.
| 4915 Yāvatā cakkavāḷassa, |
| kariyantassa rāsito; |
| Mama nibbattavatthānaṃ, |
| okāso so na sammati. |
66.
| 4916 Pabbatarājā himavā, |
| pavaropi siluccayo; |
| Mamānulittagandhassa, |
| upanidhiṃ na hessati. |
67.
| 4917 Vatthaṃ gandhañca sappiñca, |
| aññañca diṭṭhadhammikaṃ; |
| Asaṅkhatañca nibbānaṃ, |
| sappidānassidaṃ phalaṃ. |
68.
| 4918 Satipaṭṭhānasayano, |
| samādhijhānagocaro; |
| Bojjhaṅgabhojano ajja, |
| sappidānassidaṃ phalaṃ. |
69.
| 4919 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
70.
| 4920 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
71.
| 4921 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4922 Itthaṃ sudaṃ āyasmā mettagū thero imā gāthāyo abhāsitthāti.
4923 Mettaguttherassāpadānaṃ tatiyaṃ.