-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.9 Sabbadāyakattheraapadāna
Pilindavacchavagga
Sabbadāyakattheraapadāna
456.
| 4770 “Mahāsamuddaṃ ogayha, |
| bhavanaṃ me sunimmitaṃ; |
| Sunimmitā pokkharaṇī, |
| cakkavākapakūjitā. |
457.
| 4771 Mandālakehi sañchannā, |
| padumuppalakehi ca; |
| Nadī ca sandate tattha, |
| supatitthā manoramā. |
458.
| 4772 Macchakacchapasañchannā, |
| nānādijasamotthatā; |
| Mayūrakoñcābhirudā, |
| kokilādīhi vagguhi. |
459.
| 4773 Pārevatā ravihaṃsā ca, |
| cakkavākā nadīcarā; |
| Dindibhā sāḷikā cettha, |
| pampakā jīvajīvakā. |
460.
| 4774 Haṃsā koñcāpi naditā, |
| kosiyā piṅgalā bahū; |
| Sattaratanasampannā, |
| maṇimuttikavālukā. |
461.
| 4775 Sabbasoṇṇamayā rukkhā, |
| nānāgandhasameritā; |
| Ujjotenti divārattiṃ, |
| bhavanaṃ sabbakālikaṃ. |
462.
| 4776 Saṭṭhi tūriyasahassāni, |
| sāyaṃ pāto pavajjare; |
| Soḷasitthisahassāni, |
| parivārenti maṃ sadā. |
463.
| 4777 Abhinikkhamma bhavanā, |
| sumedhaṃ lokanāyakaṃ; |
| Pasannacitto sumano, |
| vandayiṃ taṃ mahāyasaṃ. |
464.
| 4778 Sambuddhaṃ abhivādetvā, |
| sasaṃghaṃ taṃ nimantayiṃ; |
| Adhivāsesi so dhīro, |
| sumedho lokanāyako. |
465.
| 4779 Mama dhammakathaṃ katvā, |
| uyyojesi mahāmuni; |
| Sambuddhaṃ abhivādetvā, |
| bhavanaṃ me upāgamiṃ. |
466.
| 4780 Āmantayiṃ parijanaṃ, |
| ‘sabbe sannipatātha vo; |
| Pubbaṇhasamayaṃ buddho, |
| bhavanaṃ āgamissati. |
467.
| 4781 Lābhā amhaṃ suladdhaṃ no, |
| ye vasāma tavantike; |
| Mayampi buddhaseṭṭhassa, |
| pūjaṃ kassāma satthuno’. |
468.
| 4782 Annapānaṃ paṭṭhapetvā, |
| kālaṃ ārocayiṃ ahaṃ; |
| Vasīsatasahassehi, |
| upesi lokanāyako. |
469.
| 4783 Pañcaṅgikehi tūriyehi, |
| paccuggamanamakāsahaṃ; |
| Sabbasoṇṇamaye pīṭhe, |
| nisīdi purisuttamo. |
470.
| 4784 Uparicchadanaṃ āsi, |
| sabbasoṇṇamayaṃ tadā; |
| Bījaniyo pavāyanti, |
| bhikkhusaṃghassa antare. |
471.
| 4785 Pahūtenannapānena, |
| bhikkhusaṃghamatappayiṃ; |
| Paccekadussayugaḷe, |
| bhikkhusaṃghassadāsahaṃ. |
472.
| 4786 Yaṃ vadanti sumedhoti, |
| lokāhutipaṭiggahaṃ; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
473.
| 4787 ‘Yo me annena pānena, |
| sabbe ime ca tappayiṃ; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
474.
| 4788 Aṭṭhārase kappasate, |
| devaloke ramissati; |
| Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati. |
475.
| 4789 Upapajjati yaṃ yoniṃ, |
| devattaṃ atha mānusaṃ; |
| Sabbadā sabbasovaṇṇaṃ, |
| chadanaṃ dhārayissati. |
476.
| 4790 Tiṃsakappasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
477.
| 4791 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
478.
| 4792 Bhikkhusaṃghe nisīditvā, |
| sīhanādaṃ nadissati; |
| Citake chattaṃ dhārenti, |
| heṭṭhā chattamhi ḍayhatha’. |
479.
| 4793 Sāmaññaṃ me anuppattaṃ, |
| kilesā jhāpitā mayā; |
| Maṇḍape rukkhamūle vā, |
| santāpo me na vijjati. |
480.
| 4794 Tiṃsakappasahassamhi, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| sabbadānassidaṃ phalaṃ. |
481.
| 4795 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
482.
| 4796 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
483.
| 4797 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4798 Itthaṃ sudaṃ āyasmā sabbadāyako thero imā gāthāyo abhāsitthāti.
4799 Sabbadāyakattherassāpadānaṃ navamaṃ.