-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.10 Ajitattheraapadāna
Pilindavacchavagga
Ajitattheraapadāna
484.
| 4800 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Ajjhogāhetvā himavantaṃ, |
| nisīdi lokanāyako. |
485.
| 4801 Nāhaṃ addakkhiṃ sambuddhaṃ, |
| Napi saddaṃ suṇomahaṃ; |
| Mama bhakkhaṃ gavesanto, |
| Āhiṇḍāmi vane ahaṃ. |
486.
| 4802 Tatthaddassāsiṃ sambuddhaṃ, |
| dvattiṃsavaralakkhaṇaṃ; |
| Disvāna vittimāpajjiṃ, |
| satto ko nāmayaṃ bhave. |
487.
| 4803 Lakkhaṇāni viloketvā, |
| mama vijjaṃ anussariṃ; |
| Sutañhi metaṃ vuḍḍhānaṃ, |
| paṇḍitānaṃ subhāsitaṃ. |
488.
| 4804 Tesaṃ yathā taṃ vacanaṃ, |
| ayaṃ buddho bhavissati; |
| Yannūnāhaṃ sakkareyyaṃ, |
| gatiṃ me sodhayissati. |
489.
| 4805 Khippaṃ assamamāgantvā, |
| madhutelaṃ gahiṃ ahaṃ; |
| Kolambakaṃ gahetvāna, |
| upagacchiṃ vināyakaṃ. |
490.
| 4806 Tidaṇḍake gahetvāna, |
| abbhokāse ṭhapesahaṃ; |
| Padīpaṃ pajjalitvāna, |
| aṭṭhakkhattuṃ avandahaṃ. |
491.
| 4807 Sattarattindivaṃ buddho, |
| nisīdi purisuttamo; |
| Tato ratyā vivasāne, |
| vuṭṭhāsi lokanāyako. |
492.
| 4808 Pasannacitto sumano, |
| sabbarattindivaṃ ahaṃ; |
| Dīpaṃ buddhassa pādāsiṃ, |
| pasanno sehi pāṇibhi. |
493.
| 4809 Sabbe vanā gandhamayā, |
| Pabbate gandhamādane; |
| Buddhassa ānubhāvena, |
| Āgacchuṃ buddhasantikaṃ. |
494.
| 4810 Ye keci pupphagandhāse, |
| pupphitā dharaṇīruhā; |
| Buddhassa ānubhāvena, |
| sabbe sannipatuṃ tadā. |
495.
| 4811 Yāvatā himavantamhi, |
| nāgā ca garuḷā ubho; |
| Dhammañca sotukāmā te, |
| āgacchuṃ buddhasantikaṃ. |
496.
| 4812 Devalo nāma samaṇo, |
| buddhassa aggasāvako; |
| Vasīsatasahassehi, |
| buddhasantikupāgami. |
497.
| 4813 Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
498.
| 4814 ‘Yo me dīpaṃ padīpesi, |
| pasanno sehi pāṇibhi; |
| Tamahaṃ kittayissāmi, |
| suṇātha mama bhāsato. |
499.
| 4815 Saṭṭhi kappasahassāni, |
| devaloke ramissati; |
| Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissati. |
4816 Soḷasamaṃ bhāṇavāraṃ.
500.
| 4817 Chattiṃsakkhattuṃ devindo, |
| devarajjaṃ karissati; |
| Pathaviyaṃ sattasataṃ, |
| vipulaṃ rajjaṃ karissati. |
501.
| 4818 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Iminā dīpadānena, |
| dibbacakkhu bhavissati. |
502.
| 4819 Samantato aṭṭhakosaṃ, |
| passissati ayaṃ sadā; |
| Devalokā cavantassa, |
| nibbattantassa jantuno. |
503.
| 4820 Divā vā yadi vā rattiṃ, |
| padīpaṃ dhārayissati; |
| Jāyamānassa sattassa, |
| puññakammasamaṅgino. |
504.
| 4821 Yāvatā nagaraṃ āsi, |
| tāvatā jotayissati; |
| Upapajjati yaṃ yoniṃ, |
| devattaṃ atha mānusaṃ. |
505.
| 4822 Asseva dīpadānassa, |
| aṭṭhadīpaphalena hi; |
| Na jayissantimaṃ jantū, |
| dīpadānassidaṃ phalaṃ. |
506.
| 4823 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
507.
| 4824 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo. |
508.
| 4825 Tosayitvāna sambuddhaṃ, |
| gotamaṃ sakyapuṅgavaṃ; |
| Ajito nāma nāmena, |
| hessati satthu sāvako’. |
509.
| 4826 Saṭṭhi kappasahassāni, |
| devaloke ramiṃ ahaṃ; |
| Tatrāpi me dīpasataṃ, |
| jotate niccakālikaṃ. |
510.
| 4827 Devaloke manusse vā, |
| niddhāvanti pabhā mama; |
| Buddhaseṭṭhaṃ saritvāna, |
| bhiyyo hāsaṃ janesahaṃ. |
511.
| 4828 Tusitāhaṃ cavitvāna, |
| okkamiṃ mātukucchiyaṃ; |
| Jāyamānassa santassa, |
| āloko vipulo ahu. |
512.
| 4829 Agārā abhinikkhamma, |
| pabbajiṃ anagāriyaṃ; |
| Bāvariṃ upasaṅkamma, |
| sissattaṃ ajjhupāgamiṃ. |
513.
| 4830 Himavante vasantohaṃ, |
| assosiṃ lokanāyakaṃ; |
| Uttamatthaṃ gavesanto, |
| upagacchiṃ vināyakaṃ. |
514.
| 4831 Danto buddho dametāvī, |
| oghatiṇṇo nirūpadhi; |
| Nibbānaṃ kathayī buddho, |
| sabbadukkhappamocanaṃ. |
515.
| 4832 Taṃ me āgamanaṃ siddhaṃ, |
| tositohaṃ mahāmuniṃ; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
516.
| 4833 Satasahassito kappe, |
| yaṃ dīpamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dīpadānassidaṃ phalaṃ. |
517.
| 4834 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
518.
| 4835 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
519.
| 4836 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (3886) |
4837 Itthaṃ sudaṃ āyasmā ajito thero imā gāthāyo abhāsitthāti.
4838
Ajitattherassāpadānaṃ dasamaṃ.
Pilindavacchavaggo cattālīsamo.
4839 Tassuddānaṃ
| 4840 Pilindavaccho selo ca, |
| sabbakittī madhundado; |
| Kūṭāgārī bākulo ca, |
| giri saḷalasavhayo. |
| 4841 Sabbado ajito ceva, |
| gāthāyo gaṇitā iha; |
| Satāni pañca gāthānaṃ, |
| vīsati ca taduttarīti. |
4842 Atha vagguddānaṃ
| 4843 Padumārakkhado ceva, |
| umā gandhodakena ca; |
| Ekapadma saddasaññī, |
| mandāraṃ bodhivandako. |
| 4844 Avaṭañca pilindi ca, |
| gāthāyo gaṇitā iha; |
| Catusattati gāthāyo, |
| ekādasa satāni ca. |
4845 Padumavaggadasakaṃ.
4846 Catutthasatakaṃ samattaṃ.