-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
40.1.8.1 Chattānisaṃsa
Pilindavacchavagga
Pilindavacchattheraapadāna
Dānānisaṃsakathā
Chattānisaṃsa
89.
| 4386 Chatte ca sugate datvā, |
| saṃghe gaṇavaruttame; |
| Aṭṭhānisaṃse anubhomi, |
| kammānucchavike mama. |
90.
| 4387 Sītaṃ uṇhaṃ na jānāmi, |
| rajojallaṃ na limpati; |
| Anupaddavo anīti ca, |
| homi apacito sadā. |
91.
| 4388 Sukhumacchaviko homi, |
| visadaṃ hoti mānasaṃ; |
| Chattasatasahassāni, |
| bhave saṃsarato mama. |
92.
| 4389 Sabbālaṅkārayuttāni, |
| tassa kammassa vāhasā; |
| Imaṃ jātiṃ ṭhapetvāna, |
| matthake dhārayanti me. |
93.
| 4390 Kasmā imāya jātiyā, |
| natthi me chattadhāraṇā; |
| Mama sabbaṃ kataṃ kammaṃ, |
| vimuttichattapattiyā. |