-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
39.2 Labujadāyakattheraapadāna
Avaṭaphalavagga
Labujadāyakattheraapadāna
7.
| 4185 “Nagare bandhumatiyā, |
| āsiṃ ārāmiko tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| gacchantaṃ anilañjase. |
8.
| 4186 Labujassa phalaṃ gayha, |
| buddhaseṭṭhassadāsahaṃ; |
| Ākāse ṭhitako santo, |
| paṭigaṇhi mahāyaso. |
9.
| 4187 Vittisañjananaṃ mayhaṃ, |
| diṭṭhadhammasukhāvahaṃ; |
| Phalaṃ buddhassa datvāna, |
| vippasannena cetasā. |
10.
| 4188 Adhigacchiṃ tadā pītiṃ, |
| vipulañca sukhuttamaṃ; |
| Uppajjateva ratanaṃ, |
| nibbattassa tahiṃ tahiṃ. |
11.
| 4189 Ekanavutito kappe, |
| yaṃ phalamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
12.
| 4190 Kilesā jhāpitā mayhaṃ, |
| …pe… |
| viharāmi anāsavo. |
13.
| 4191 Svāgataṃ vata me āsi, |
| …pe… |
| kataṃ buddhassa sāsanaṃ. |
14.
| 4192 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4193 Itthaṃ sudaṃ āyasmā labujadāyako thero imā gāthāyo abhāsitthāti.
4194 Labujadāyakattherassāpadānaṃ dutiyaṃ.