-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
39.1 Avaṭaphaladāyakattheraapadāna
Avaṭaphalavagga
Avaṭaphaladāyakattheraapadāna
1.
| 4177 “Sataraṃsi nāma bhagavā, |
| sayambhū aparājito; |
| Vivekakāmo sambuddho, |
| gocarāyābhinikkhami. |
2.
| 4178 Phalahattho ahaṃ disvā, |
| upagacchiṃ narāsabhaṃ; |
| Pasannacitto sumano, |
| avaṭaṃ adadiṃ phalaṃ. |
3.
| 4179 Catunnavutito kappe, |
| yaṃ phalamadadiṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
4.
| 4180 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Nāgova bandhanaṃ chetvā, |
| viharāmi anāsavo. |
5.
| 4181 Svāgataṃ vata me āsi, |
| mama buddhassa santike; |
| Tisso vijjā anuppattā, |
| kataṃ buddhassa sāsanaṃ. |
6.
| 4182 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
4183 Itthaṃ sudaṃ āyasmā avaṭaphaladāyako thero imā gāthāyo abhāsitthāti.
4184 Avaṭaphaladāyakattherassāpadānaṃ paṭhamaṃ.