-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
38.2 Pāṭalipupphiyattheraapadāna
Bodhivandanavagga
Pāṭalipupphiyattheraapadāna
6.
| 4103 “Vipassī nāma bhagavā, |
| sayambhū aggapuggalo; |
| Purakkhato sasissehi, |
| pāvisi bandhumaṃ jino. |
7.
| 4104 Tīṇi pāṭalipupphāni, |
| ucchaṅge ṭhapitāni me; |
| Sīsaṃ nhāyitukāmova, |
| nadītitthaṃ agacchahaṃ. |
8.
| 4105 Nikkhamma bandhumatiyā, |
| addasaṃ lokanāyakaṃ; |
| Indīvaraṃva jalitaṃ, |
| ādittaṃva hutāsanaṃ. |
9.
| 4106 Byagghūsabhaṃva pavaraṃ, |
| abhijātaṃva kesariṃ; |
| Gacchantaṃ samaṇānaggaṃ, |
| bhikkhusaṃghapurakkhataṃ. |
10.
| 4107 Tasmiṃ pasanno sugate, |
| kilesamaladhovane; |
| Gahetvā tīṇi pupphāni, |
| buddhaseṭṭhaṃ apūjayiṃ. |
11.
| 4108 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
12.
| 4109 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
4110 Itthaṃ sudaṃ āyasmā pāṭalipupphiyo thero imā gāthāyo abhāsitthāti.
4111 Pāṭalipupphiyattherassāpadānaṃ dutiyaṃ.