-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
38.1 Bodhivandakattheraapadāna
Bodhivandanavagga
Bodhivandakattheraapadāna
1.
| 4096 “Pāṭaliṃ haritaṃ disvā, |
| pādapaṃ dharaṇīruhaṃ; |
| Ekaṃsaṃ añjaliṃ katvā, |
| avandiṃ pāṭaliṃ ahaṃ. |
2.
| 4097 Añjaliṃ paggahetvāna, |
| garuṃ katvāna mānasaṃ; |
| Antosuddhaṃ bahisuddhaṃ, |
| suvimuttamanāsavaṃ. |
3.
| 4098 Vipassiṃ lokamahitaṃ, |
| karuṇāñāṇasāgaraṃ; |
| Sammukhā viya sambuddhaṃ, |
| avandiṃ pāṭaliṃ ahaṃ. |
4.
| 4099 Ekanavutito kappe, |
| yaṃ bodhimabhivandahaṃ; |
| Duggatiṃ nābhijānāmi, |
| vandanāya idaṃ phalaṃ. |
5.
| 4100 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
4101 Itthaṃ sudaṃ āyasmā bodhivandako thero imā gāthāyo abhāsitthāti.
4102 Bodhivandakattherassāpadānaṃ paṭhamaṃ.