-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
33.2 Pulinapūjakattheraapadāna
Umāpupphiyavagga
Pulinapūjakattheraapadāna
7.
| 3594 “Kakudhaṃ vilasantaṃva, |
| nisabhājāniyaṃ yathā; |
| Osadhiṃva virocantaṃ, |
| obhāsantaṃ narāsabhaṃ. |
8.
| 3595 Añjaliṃ paggahetvāna, |
| avandiṃ satthuno ahaṃ; |
| Satthāraṃ parivaṇṇesiṃ, |
| sakakammena tosayiṃ. |
9.
| 3596 Susuddhaṃ pulinaṃ gayha, |
| gatamagge samokiriṃ; |
| Ucchaṅgena gahetvāna, |
| vipassissa mahesino. |
10.
| 3597 Tato upaḍḍhapulinaṃ, |
| vippasannena cetasā; |
| Divāvihāre osiñciṃ, |
| dvipadindassa tādino. |
11.
| 3598 Ekanavutito kappe, |
| pulinaṃ yamasiñcahaṃ; |
| Duggatiṃ nābhijānāmi, |
| pulinassa idaṃ phalaṃ. |
12.
| 3599 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3600 Itthaṃ sudaṃ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti.
3601 Pulinapūjakattherassāpadānaṃ dutiyaṃ.