-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
33.1 Umāpupphiyattheraapadāna
Umāpupphiyavagga
Umāpupphiyattheraapadāna
1.
| 3586 “Samāhitaṃ samāpannaṃ, |
| siddhatthamaparājitaṃ; |
| Samādhinā upaviṭṭhaṃ, |
| addasāhaṃ naruttamaṃ. |
2.
| 3587 Umāpupphaṃ gahetvāna, |
| buddhassa abhiropayiṃ; |
| Sabbapupphā ekasīsā, |
| uddhaṃvaṇṭā adhomukhā. |
3.
| 3588 Sucittā viya tiṭṭhante, |
| ākāse pupphasantharā; |
| Tena cittappasādena, |
| tusitaṃ upapajjahaṃ. |
4.
| 3589 Catunnavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
5.
| 3590 Pañcapaññāsito kappe, |
| eko āsiṃ mahīpati; |
| Samantachadano nāma, |
| cakkavattī mahabbalo. |
6.
| 3591 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3592 Itthaṃ sudaṃ āyasmā umāpupphiyo thero imā gāthāyo abhāsitthāti.
3593 Umāpupphiyattherassāpadānaṃ paṭhamaṃ.