-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
31.9 Buddhasaññakattheraapadāna
Padumakesaravagga
Buddhasaññakattheraapadāna
43.
| 3490 “Udentaṃ sataraṃsiṃva, |
| pītaraṃsiṃva bhāṇumaṃ; |
| Vanantaragataṃ santaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ. |
44.
| 3491 Addasaṃ supinantena, |
| siddhatthaṃ lokanāyakaṃ; |
| Tattha cittaṃ pasādetvā, |
| sugatiṃ upapajjahaṃ. |
45.
| 3492 Catunnavutito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhasaññāyidaṃ phalaṃ. |
46.
| 3493 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3494 Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.
3495 Buddhasaññakattherassāpadānaṃ navamaṃ.