-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
31.10 Pabbhāradāyakattheraapadāna
Padumakesaravagga
Pabbhāradāyakattheraapadāna
47.
| 3496 “Piyadassino bhagavato, |
| pabbhāro sodhito mayā; |
| Ghaṭakañca upaṭṭhāsiṃ, |
| paribhogāya tādino. |
48.
| 3497 Taṃ me buddho viyākāsi, |
| piyadassī mahāmuni; |
| Sahassakaṇḍo satabheṇḍu, |
| dhajālu haritāmayo. |
49.
| 3498 Nibbattissati so yūpo, |
| ratanañca anappakaṃ; |
| Pabbhāradānaṃ datvāna, |
| kappaṃ saggamhi modahaṃ. |
50.
| 3499 Ito bāttiṃsakappamhi, |
| susuddho nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
51.
| 3500 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2763) |
3501 Itthaṃ sudaṃ āyasmā pabbhāradāyako thero imā gāthāyo abhāsitthāti.
3502 Pabbhāradāyakattherassāpadānaṃ dasamaṃ.
3503 Padumakesaravaggo ekatiṃsatimo.
3504 Tassuddānaṃ
| 3505 Kesaraṃ gandhamannañca, |
| dhammasaññī phalena ca; |
| Pasādārāmadāyī ca, |
| lepako buddhasaññako; |
| Pabbhārado ca gāthāyo, |
| ekapaññāsa kittitā. |