-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
30.9 Ambapiṇḍiyattheraapadāna
Citakapūjakavagga
Ambapiṇḍiyattheraapadāna
40.
| 3413 “Romaso nāma nāmena, |
| dānavo iti vissuto; |
| Ambapiṇḍī mayā dinnā, |
| vipassissa mahesino. |
41.
| 3414 Ekanavutito kappe, |
| yamambamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| ambadānassidaṃ phalaṃ. |
42.
| 3415 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3416 Itthaṃ sudaṃ āyasmā ambapiṇḍiyo thero imā gāthāyo abhāsitthāti.
3417 Ambapiṇḍiyattherassāpadānaṃ navamaṃ.