-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
30.10 Anusaṃsāvakattheraapadāna
Citakapūjakavagga
Anusaṃsāvakattheraapadāna
43.
| 3418 “Piṇḍāya caramānāhaṃ, |
| vipassimaddasaṃ jinaṃ; |
| Uḷuṅgabhikkhaṃ pādāsiṃ, |
| dvipadindassa tādino. |
44.
| 3419 Pasannacitto sumano, |
| abhivādesahaṃ tadā; |
| Anusaṃsāvayiṃ buddhaṃ, |
| uttamatthassa pattiyā. |
45.
| 3420 Ekanavutito kappe, |
| anusaṃsāvayiṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| anusaṃsāvanā phalaṃ. |
46.
| 3421 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2712) |
3422 Itthaṃ sudaṃ āyasmā anusaṃsāvako thero imā gāthāyo abhāsitthāti.
3423
Anusaṃsāvakattherassāpadānaṃ dasamaṃ.
Citakapūjakavaggo tiṃsatimo.
3424 Tassuddānaṃ
| 3425 Citakaṃ pārichatto ca, |
| saddagosīsasantharaṃ; |
| Pādo padesaṃ saraṇaṃ, |
| ambo saṃsāvakopi ca; |
| Aṭṭhatālīsa gāthāyo, |
| gaṇitāyo vibhāvibhi. |
3426 Atha vagguddānaṃ
| 3427 Kaṇikāro hatthidado, |
| ālambaṇudakāsanaṃ; |
| Tuvaraṃ thomako ceva, |
| ukkhepaṃ sīsupadhānaṃ. |
| 3428 Paṇṇado citapūjī ca, |
| gāthāyo ceva sabbaso; |
| Cattāri ca satānīha, |
| ekapaññāsameva ca. |
| 3429 Pañcavīsasatā sabbā, |
| dvāsattati taduttari; |
| Tisataṃ apadānānaṃ, |
| gaṇitā atthadassibhi. |
3430 Kaṇikāravaggadasakaṃ.
3431 Tatiyasatakaṃ samattaṃ.