-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
28.5 Ekañjalikattheraapadāna
Suvaṇṇabibbohanavagga
Ekañjalikattheraapadāna
19.
| 3249 “Udumbare vasantassa, |
| niyate paṇṇasanthare; |
| Vutthokāso mayā dinno, |
| samaṇassa mahesino. |
20.
| 3250 Tissassa dvipadindassa, |
| lokanāthassa tādino; |
| Añjaliṃ paggahetvāna, |
| santhariṃ pupphasantharaṃ. |
21.
| 3251 Dvenavute ito kappe, |
| yaṃ kariṃ pupphasantharaṃ; |
| Duggatiṃ nābhijānāmi, |
| santharassa idaṃ phalaṃ. |
22.
| 3252 Ito cuddasakappamhi, |
| ahosiṃ manujādhipo; |
| Ekaañjaliko nāma, |
| cakkavattī mahabbalo. |
23.
| 3253 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3254 Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.
3255 Ekañjalikattherassāpadānaṃ pañcamaṃ.