-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
28.4 Abbhañjanadāyakattheraapadāna
Suvaṇṇabibbohanavagga
Abbhañjanadāyakattheraapadāna
14.
| 3242 “Koṇḍaññassa bhagavato, |
| vītarāgassa tādino; |
| Ākāsasamacittassa, |
| nippapañcassa jhāyino. |
15.
| 3243 Sabbamohātivattassa, |
| sabbalokahitesino; |
| Abbhañjanaṃ mayā dinnaṃ, |
| dvipadindassa tādino. |
16.
| 3244 Aparimeyye ito kappe, |
| abbhañjanamadaṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| abbhañjanassidaṃ phalaṃ. |
17.
| 3245 Ito pannarase kappe, |
| cirappo nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
18.
| 3246 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3247 Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.
3248 Abbhañjanadāyakattherassāpadānaṃ catutthaṃ.