-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
28.2 Tilamuṭṭhidāyakattheraapadāna
Suvaṇṇabibbohanavagga
Tilamuṭṭhidāyakattheraapadāna
5.
| 3229 “Mama saṅkappamaññāya, |
| satthā lokagganāyako; |
| Manomayena kāyena, |
| iddhiyā upasaṅkami. |
6.
| 3230 Satthāraṃ upasaṅkantaṃ, |
| vanditvā purisuttamaṃ; |
| Pasannacitto sumano, |
| tilamuṭṭhimadāsahaṃ. |
7.
| 3231 Ekanavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| tilamuṭṭhiyidaṃ phalaṃ. |
8.
| 3232 Ito soḷasakappamhi, |
| tantiso nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
9.
| 3233 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3234 Itthaṃ sudaṃ āyasmā tilamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.
3235 Tilamuṭṭhidāyakattherassāpadānaṃ dutiyaṃ.