-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
28.1 Suvaṇṇabibbohaniyattheraapadāna
Suvaṇṇabibbohanavagga
Suvaṇṇabibbohaniyattheraapadāna
1.
| 3223 “Ekāsanaṃ ahamadaṃ, |
| pasanno sehi pāṇibhi; |
| Bibbohanañca pādāsiṃ, |
| uttamatthassa pattiyā. |
2.
| 3224 Ekanavutito kappe, |
| bibbohanamadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| bibbohanassidaṃ phalaṃ. |
3.
| 3225 Ito tesaṭṭhime kappe, |
| asamo nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
4.
| 3226 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3227 Itthaṃ sudaṃ āyasmā suvaṇṇabibbohaniyo thero imā gāthāyo abhāsitthāti.
3228 Suvaṇṇabibbohaniyattherassāpadānaṃ paṭhamaṃ.