-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
25.9 Bimbijāliyattheraapadāna
Tuvaradāyakavagga
Bimbijāliyattheraapadāna
30.
| 3079 “Padumuttaro nāma jino, |
| sayambhū aggapuggalo; |
| Catusaccaṃ pakāseti, |
| dīpeti amataṃ padaṃ. |
31.
| 3080 Bimbijālakapupphāni, |
| puthu katvānahaṃ tadā; |
| Buddhassa abhiropesiṃ, |
| dvipadindassa tādino. |
32.
| 3081 Aṭṭhasaṭṭhimhito kappe, |
| caturo kiñjakesarā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
33.
| 3082 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3083 Itthaṃ sudaṃ āyasmā bimbijāliyo thero imā gāthāyo abhāsitthāti.
3084 Bimbijāliyattherassāpadānaṃ navamaṃ.