-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
25.10 Uddālakadāyakattheraapadāna
Tuvaradāyakavagga
Uddālakadāyakattheraapadāna
34.
| 3085 “Kakudho nāma nāmena, |
| sayambhū aparājito; |
| Pavanā nikkhamitvāna, |
| anuppatto mahānadiṃ. |
35.
| 3086 Uddālakaṃ gahetvāna, |
| sayambhussa adāsahaṃ; |
| Saṃyatassujubhūtassa, |
| pasannamānaso ahaṃ. |
36.
| 3087 Ekattiṃse ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pupphadānassidaṃ phalaṃ. |
37.
| 3088 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2494) |
3089 Itthaṃ sudaṃ āyasmā uddālakadāyako thero imā gāthāyo abhāsitthāti.
3090 Uddālakadāyakattherassāpadānaṃ dasamaṃ.
3091 Tuvaradāyakavaggo pañcavīsatimo.
3092 Tassuddānaṃ
| 3093 Tuvaranāganaḷinā, |
| viravī kuṭidhūpako; |
| Patto dhātusattaliyo, |
| bimbi uddālakena ca; |
| Sattatiṃsati gāthāyo, |
| gaṇitāyo vibhāvibhi. |