-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.9 Sukatāveḷiyattheraapadāna
Ālambaṇadāyakavagga
Sukatāveḷiyattheraapadāna
43.
| 2957 “Asito nāma nāmena, |
| mālākāro ahaṃ tadā; |
| Āveḷaṃ paggahetvāna, |
| rañño dātuṃ vajāmahaṃ. |
44.
| 2958 Asampattomhi rājānaṃ, |
| addasaṃ sikhināyakaṃ; |
| Haṭṭho haṭṭhena cittena, |
| buddhassa abhiropayiṃ. |
45.
| 2959 Ekattiṃse ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
46.
| 2960 Pañcavīse ito kappe, |
| rājāhosiṃ mahabbalo; |
| Vebhāro nāma nāmena, |
| cakkavattī mahabbalo. |
47.
| 2961 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2962 Itthaṃ sudaṃ āyasmā sukatāveḷiyo thero imā gāthāyo abhāsitthāti.
2963 Sukatāveḷiyattherassāpadānaṃ navamaṃ.