-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
23.10 Ekavandaniyattheraapadāna
Ālambaṇadāyakavagga
Ekavandaniyattheraapadāna
48.
| 2964 “Usabhaṃ pavaraṃ vīraṃ, |
| vessabhuṃ vijitāvinaṃ; |
| Pasannacitto sumano, |
| buddhaseṭṭhamavandahaṃ. |
49.
| 2965 Ekattiṃse ito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| vandanāya idaṃ phalaṃ. |
50.
| 2966 Catuvīsatikappamhi, |
| vikatānandanāmako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
51.
| 2967 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2419) |
2968 Itthaṃ sudaṃ āyasmā ekavandaniyo thero imā gāthāyo abhāsitthāti.
2969 Ekavandaniyattherassāpadānaṃ dasamaṃ.
2970 Ālambaṇadāyakavaggo tevīsatimo.
2971 Tassuddānaṃ
| 2972 Ālambaṇañca ajinaṃ, |
| maṃsadārakkhadāyako; |
| Abyādhi aṅkolaṃ soṇṇaṃ, |
| miñjaāveḷavandanaṃ; |
| Pañcapaññāsa gāthāyo, |
| gaṇitā atthadassibhi. |