-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.6 Sandhitattheraapadāna
Hatthivagga
Sandhitattheraapadāna
27.
| 2858 “Assatthe haritobhāse, |
| saṃvirūḷhamhi pādape; |
| Ekaṃ buddhagataṃ saññaṃ, |
| alabhiṃhaṃ patissato. |
28.
| 2859 Ekattiṃse ito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Tassā saññāya vāhasā, |
| patto me āsavakkhayo. |
29.
| 2860 Ito terasakappamhi, |
| dhaniṭṭho nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
30.
| 2861 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2862 Itthaṃ sudaṃ āyasmā sandhito thero imā gāthāyo abhāsitthāti.
2863 Sandhitattherassāpadānaṃ chaṭṭhaṃ.