-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
22.5 Raṃsisaññakattheraapadāna
Hatthivagga
Raṃsisaññakattheraapadāna
21.
| 2850 “Udentaṃ sataraṃsiṃva, |
| pītaraṃsiṃva bhāṇumaṃ; |
| Byagghūsabhaṃva pavaraṃ, |
| sujātaṃ pabbatantare. |
22.
| 2851 Buddhassa ānubhāvo so, |
| jalate pabbatantare; |
| Raṃse cittaṃ pasādetvā, |
| kappaṃ saggamhi modahaṃ. |
23.
| 2852 Avasesesu kappesu, |
| kusalaṃ caritaṃ mayā; |
| Tena cittappasādena, |
| buddhānussatiyāpi ca. |
24.
| 2853 Tiṃsakappasahasseto, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhasaññāyidaṃ phalaṃ. |
25.
| 2854 Sattapaññāsakappamhi, |
| eko āsiṃ janādhipo; |
| Sujāto nāma nāmena, |
| cakkavattī mahabbalo. |
26.
| 2855 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2856 Itthaṃ sudaṃ āyasmā raṃsisaññako thero imā gāthāyo abhāsitthāti.
2857 Raṃsisaññakattherassāpadānaṃ pañcamaṃ.