-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.9 Paccupaṭṭhānasaññakattheraapadāna
Mahāparivāravagga
Paccupaṭṭhānasaññakattheraapadāna
72.
| 2028 “Atthadassimhi sugate, |
| nibbute samanantarā; |
| Yakkhayoniṃ upapajjiṃ, |
| yasaṃ patto cahaṃ tadā. |
73.
| 2029 Dulladdhaṃ vata me āsi, |
| duppabhātaṃ duruṭṭhitaṃ; |
| Yaṃ me bhoge vijjamāne, |
| parinibbāyi cakkhumā. |
74.
| 2030 Mama saṅkappamaññāya, |
| sāgaro nāma sāvako; |
| Mamuddharitukāmo so, |
| āgacchi mama santikaṃ. |
75.
| 2031 Kiṃ nu socasi mā bhāyi, |
| cara dhammaṃ sumedhasa; |
| Anuppadinnā buddhena, |
| sabbesaṃ bījasampadā. |
76.
| 2032 Yo ce pūjeyya sambuddhaṃ, |
| tiṭṭhantaṃ lokanāyakaṃ; |
| Dhātuṃ sāsapamattampi, |
| nibbutassāpi pūjaye. |
77.
| 2033 Same cittappasādamhi, |
| samaṃ puññaṃ mahaggataṃ; |
| Tasmā thūpaṃ karitvāna, |
| pūjehi jinadhātuyo. |
78.
| 2034 Sāgarassa vaco sutvā, |
| buddhathūpaṃ akāsahaṃ; |
| Pañcavasse paricariṃ, |
| munino thūpamuttamaṃ. |
79.
| 2035 Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha; |
| Sampattiṃ anubhotvāna, |
| arahattamapāpuṇiṃ. |
80.
| 2036 Bhūripaññā ca cattāro, |
| sattakappasate ito; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
81.
| 2037 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2038 Itthaṃ sudaṃ āyasmā paccupaṭṭhānasaññako thero imā gāthāyo abhāsitthāti.
2039 Paccupaṭṭhānasaññakattherassāpadānaṃ navamaṃ.