-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.8 Maggasaññakattheraapadāna
Mahāparivāravagga
Maggasaññakattheraapadāna
66.
| 2020 “Padumuttarabuddhassa, |
| sāvakā vanacārino; |
| Vippanaṭṭhā brahāraññe, |
| andhāva anusuyyare. |
67.
| 2021 Anussaritvā sambuddhaṃ, |
| padumuttaranāyakaṃ; |
| Tassa te munino puttā, |
| vippanaṭṭhā mahāvane. |
68.
| 2022 Bhavanā oruhitvāna, |
| agamiṃ bhikkhusantikaṃ; |
| Tesaṃ maggañca ācikkhiṃ, |
| bhojanañca adāsahaṃ. |
69.
| 2023 Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha; |
| Jātiyā sattavassohaṃ, |
| arahattamapāpuṇiṃ. |
70.
| 2024 Sacakkhū nāma nāmena, |
| dvādasa cakkavattino; |
| Sattaratanasampannā, |
| pañcakappasate ito. |
71.
| 2025 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2026 Itthaṃ sudaṃ āyasmā maggasaññako thero imā gāthāyo abhāsitthāti.
2027 Maggasaññakattherassāpadānaṃ aṭṭhamaṃ.