-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.6 Citakapūjakattheraapadāna
Mahāparivāravagga
Citakapūjakattheraapadāna
49.
| 1999 “Vasāmi rājāyatane, |
| sāmacco saparijjano; |
| Parinibbute bhagavati, |
| sikhino lokabandhuno. |
50.
| 2000 Pasannacitto sumano, |
| citakaṃ agamāsahaṃ; |
| Tūriyaṃ tattha vādetvā, |
| gandhamālaṃ samokiriṃ. |
51.
| 2001 Citamhi pūjaṃ katvāna, |
| vanditvā citakaṃ ahaṃ; |
| Pasannacitto sumano, |
| sakaṃ bhavanupāgamiṃ. |
52.
| 2002 Bhavane upaviṭṭhohaṃ, |
| citapūjaṃ anussariṃ; |
| Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha. |
53.
| 2003 Anubhotvāna sampattiṃ, |
| devesu mānusesu ca; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ. |
54.
| 2004 Ekattiṃse ito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| citapūjāyidaṃ phalaṃ. |
55.
| 2005 Ekūnatiṃsakappamhi, |
| ito soḷasa rājāno; |
| Uggatā nāma nāmena, |
| cakkavattī mahabbalā. |
56.
| 2006 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
2007 Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.
2008 Citakapūjakattherassāpadānaṃ chaṭṭhaṃ.