-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
12.5 Suvaṇṇapupphiyattheraapadāna
Mahāparivāravagga
Suvaṇṇapupphiyattheraapadāna
40.
| 1988 “Vipassī nāma bhagavā, |
| lokajeṭṭho narāsabho; |
| Nisinno janakāyassa, |
| desesi amataṃ padaṃ. |
41.
| 1989 Tassāhaṃ dhammaṃ sutvāna, |
| dvipadindassa tādino; |
| Soṇṇapupphāni cattāri, |
| buddhassa abhiropayiṃ. |
42.
| 1990 Suvaṇṇacchadanaṃ āsi, |
| yāvatā parisā tadā; |
| Buddhābhā ca suvaṇṇābhā, |
| āloko vipulo ahu. |
43.
| 1991 Udaggacitto sumano, |
| vedajāto katañjalī; |
| Vittisañjanano tesaṃ, |
| diṭṭhadhammasukhāvaho. |
44.
| 1992 Āyācitvāna sambuddhaṃ, |
| vanditvāna ca subbataṃ; |
| Pāmojjaṃ janayitvāna, |
| sakaṃ bhavanupāgamiṃ. |
45.
| 1993 Bhavane upaviṭṭhohaṃ, |
| buddhaseṭṭhaṃ anussariṃ; |
| Tena cittappasādena, |
| tusitaṃ upapajjahaṃ. |
46.
| 1994 Ekanavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
47.
| 1995 Soḷasāsiṃsu rājāno, |
| nemisammatanāmakā; |
| Tetālīse ito kappe, |
| cakkavattī mahabbalā. |
48.
| 1996 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
1997 Itthaṃ sudaṃ āyasmā suvaṇṇapupphiyo thero imā gāthāyo abhāsitthāti.
1998 Suvaṇṇapupphiyattherassāpadānaṃ pañcamaṃ.